# SB 9.20.3 > तस्य सुद्युरभूत्पुत्रस्तस्माद्बहुगवस्ततः > संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥३॥ ## Text > tasya sudyur abhūt putras > tasmād bahugavas tataḥ > saṁyātis tasyāhaṁyātī > raudrāśvas tat-sutaḥ smṛtaḥ ## Synonyms *tasya*—of him (Cārupada); *sudyuḥ*—by the name Sudyu; *abhūt*—appeared; *putraḥ*—a son; *tasmāt*—from him (Sudyu); *bahugavaḥ*—a son named Bahugava; *tataḥ*—from him; *saṁyātiḥ*—a son named Saṁyāti; *tasya*—and from him; *ahaṁyātiḥ*—a son named Ahaṁyāti; *raudrāśvaḥ*—Raudrāśva; *tat-sutaḥ*—his son; *smṛtaḥ*—well known. ## Translation **The son of Cārupada was Sudyu, and the son of Sudyu was Bahugava. Bahugava's son was Saṁyāti. From Saṁyāti came a son named Ahaṁyāti, from whom Raudrāśva was born.**