# SB 9.2.34
> हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः
> तत्पुत्रात्संयमादासीत्कृशाश्वः सहदेवजः ॥३४॥
## Text
> hemacandraḥ sutas tasya
> dhūmrākṣas tasya cātmajaḥ
> tat-putrāt saṁyamād āsīt
> kṛśāśvaḥ saha-devajaḥ
## Synonyms
*hemacandraḥ*—was named Hemacandra; *sutaḥ*—the son; *tasya*—of him (Viśāla); *dhūmrākṣaḥ*—was named Dhūmrākṣa; *tasya*—of him (Hemacandra); *ca*—also; *ātmajaḥ*—the son; *tat-putrāt*—from the son of him (Dhūmrākṣa); *saṁyamāt*—from he who was named Saṁyama; *āsīt*—there was; *kṛśāśvaḥ*—Kṛśāśva; *saha*—along with; *devajaḥ*—Devaja.
## Translation
**The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.**