# SB 9.2.33
> विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः
> विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम ॥३३॥
## Text
> viśālaḥ śūnyabandhuś ca
> dhūmraketuś ca tat-sutāḥ
> viśālo vaṁśa-kṛd rājā
> vaiśālīṁ nirmame purīm
## Synonyms
*viśālaḥ*—named Viśāla; *śūnyabandhuḥ*—named Śūnyabandhu; *ca*—also; *dhūmraketuḥ*—named Dhūmraketu; *ca*—also; *tat-sutāḥ*—the sons of Tṛṇabindu; *viśālaḥ*—among the three, King Viśāla; *vaṁśa-kṛt*—made a dynasty; *rājā*—the king; *vaiśālīm*—by the name Vaiśālī; *nirmame*—constructed; *purīm*—a palace.
## Translation
**Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.**