# SB 9.2.29 ## Text > maruttasya damaḥ putras > tasyāsīd rājyavardhanaḥ > sudhṛtis tat-suto jajñe > saudhṛteyo naraḥ sutaḥ ## Synonyms *maruttasya*—of Marutta; *damaḥ*—(was named) Dama; *putraḥ*—the son; *tasya*—of him (Dama); *āsīt*—there was; *rājya*-*vardhanaḥ*—named Rājyavardhana, or one who can expand the kingdom; *sudhṛtiḥ*—was named Sudhṛti; *tat*-*sutaḥ*—the son of him (Rājyavardhana); *jajñe*—was born; *saudhṛteyaḥ*—from Sudhṛti; *naraḥ*—named Nara; *sutaḥ*—the son. ## Translation **Marutta's son was Dama, Dama's son was Rājyavardhana, Rājyavardhana's son was Sudhṛti, and his son was Nara.**