# SB 9.2.29
## Text
> maruttasya damaḥ putras
> tasyāsīd rājyavardhanaḥ
> sudhṛtis tat-suto jajñe
> saudhṛteyo naraḥ sutaḥ
## Synonyms
*maruttasya*—of Marutta; *damaḥ*—(was named) Dama; *putraḥ*—the son; *tasya*—of him (Dama); *āsīt*—there was; *rājya*-*vardhanaḥ*—named Rājyavardhana, or one who can expand the kingdom; *sudhṛtiḥ*—was named Sudhṛti; *tat*-*sutaḥ*—the son of him (Rājyavardhana); *jajñe*—was born; *saudhṛteyaḥ*—from Sudhṛti; *naraḥ*—named Nara; *sutaḥ*—the son.
## Translation
**Marutta's son was Dama, Dama's son was Rājyavardhana, Rājyavardhana's son was Sudhṛti, and his son was Nara.**