# SB 9.2.26
> तस्यावीक्षित्सुतो यस्य मरुत्तश्चक्रवर्त्यभूत
> संवर्तोऽयाजयद्यं वै महायोग्यङ्गिरःसुतः ॥२६॥
## Text
> tasyāvīkṣit suto yasya
> maruttaś cakravarty abhūt
> saṁvarto 'yājayad yaṁ vai
> mahā-yogy aṅgiraḥ-sutaḥ
## Synonyms
*tasya*—of him (Karandhama); *avīkṣit*—named Avīkṣit; *sutaḥ*—the son; *yasya*—of whom (Avīkṣit); *maruttaḥ*—(the son) named Marutta; *cakravartī*—the emperor; *abhūt*—became; *saṁvartaḥ*—Saṁvarta; *ayājayat*—engaged in performing sacrifice; *yam*—unto whom (Marutta); *vai*—indeed; *mahā-yogī*—the great mystic; *aṅgiraḥ-sutaḥ*—the son of Aṅgirā.
## Translation
**From Karandhama came a son named Avīkṣit, and from Avīkṣit a son named Marutta, who was the emperor. The great mystic Saṁvarta, the son of Aṅgirā, engaged Marutta in performing a sacrifice [yajña].**