# SB 9.2.25 > विविंशतेः सुतो रम्भः खनीनेत्रोऽस्य धार्मिकः > करन्धमो महाराज तस्यासीदात्मजो नृप ॥२५॥ ## Text > viviṁśateḥ suto rambhaḥ > khanīnetro 'sya dhārmikaḥ > karandhamo mahārāja > tasyāsīd ātmajo nṛpa ## Synonyms *viviṁśateḥ*—from Viviṁśati; *sutaḥ*—the son; *rambhaḥ*—named Rambha; *khanīnetraḥ*—named Khanīnetra; *asya*—of Rambha; *dhārmikaḥ*—very religious; *karandhamaḥ*—named Karandhama; *mahārāja*—O King; *tasya*—of him (Khanīnetra); *āsīt*—was; *ātmajaḥ*—the son; *nṛpa*—O King. ## Translation **The son of Viviṁśati was Rambha, whose son was the great and religious King Khanīnetra. O King, the son of Khanīnetra was King Karandhama.**