# SB 9.2.21
## Text
> tato 'gniveśyo bhagavān
> agniḥ svayam abhūt sutaḥ
> kānīna iti vikhyāto
> jātūkarṇyo mahān ṛṣiḥ
## Synonyms
*tataḥ*—from Devadatta; *agniveśyaḥ*—a son named Agniveśya; *bhagavān*—the most powerful; *agniḥ*—the fire-god; *svayam*—personally; *abhūt*—became; *sutaḥ*—the son; *kānīnaḥ*—Kānīna; *iti*—thus; *vikhyātaḥ*—was celebrated; *jātūkarṇyaḥ*—Jātūkarṇya; *mahān* *ṛṣiḥ*—the great saintly person.
## Translation
**From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya.**
## Purport
Agniveśya was also known as Kānīna and Jātūkarṇya.