# SB 9.2.21 ## Text > tato 'gniveśyo bhagavān > agniḥ svayam abhūt sutaḥ > kānīna iti vikhyāto > jātūkarṇyo mahān ṛṣiḥ ## Synonyms *tataḥ*—from Devadatta; *agniveśyaḥ*—a son named Agniveśya; *bhagavān*—the most powerful; *agniḥ*—the fire-god; *svayam*—personally; *abhūt*—became; *sutaḥ*—the son; *kānīnaḥ*—Kānīna; *iti*—thus; *vikhyātaḥ*—was celebrated; *jātūkarṇyaḥ*—Jātūkarṇya; *mahān* *ṛṣiḥ*—the great saintly person. ## Translation **From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya.** ## Purport Agniveśya was also known as Kānīna and Jātūkarṇya.