# SB 9.2.20 > वीतिहोत्रस्त्विन्द्रसेनात्तस्य सत्यश्रवा अभूत > उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत ॥२०॥ ## Text > vītihotras tv indrasenāt > tasya satyaśravā abhūt > uruśravāḥ sutas tasya > devadattas tato 'bhavat ## Synonyms *vītihotraḥ*—Vītihotra; *tu*—but; *indrasenāt*—from Indrasena; *tasya*—of Vītihotra; *satyaśravāḥ*—known by the name Satyaśravā; *abhūt*—there was; *uruśravāḥ*—Uruśravā; *sutaḥ*—was the son; *tasya*—of him (Satyaśravā); *devadattaḥ*—Devadatta; *tataḥ*—from Uruśravā; *abhavat*—there was. ## Translation **From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.**