# SB 9.2.20
## Text
> vītihotras tv indrasenāt
> tasya satyaśravā abhūt
> uruśravāḥ sutas tasya
> devadattas tato 'bhavat
## Synonyms
*vītihotraḥ*—Vītihotra; *tu*—but; *indrasenāt*—from Indrasena; *tasya*—of Vītihotra; *satyaśravāḥ*—known by the name Satyaśravā; *abhūt*—there was; *uruśravāḥ*—Uruśravā; *sutaḥ*—was the son; *tasya*—of him (Satyaśravā); *devadattaḥ*—Devadatta; *tataḥ*—from Uruśravā; *abhavat*—there was.
## Translation
**From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.**