# SB 9.2.19
> चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतोऽभवत
> तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥१९॥
## Text
> citraseno nariṣyantād
> ṛkṣas tasya suto 'bhavat
> tasya mīḍhvāṁs tataḥ pūrṇa
> indrasenas tu tat-sutaḥ
## Synonyms
*citrasenaḥ*—one named Citrasena; *nariṣyantāt*—from Nariṣyanta, another son of Manu; *ṛkṣaḥ*—Ṛkṣa; *tasya*—of Citrasena; *sutaḥ*—the son; *abhavat*—became; *tasya*—of him (Ṛkṣa); *mīḍhvān*—Mīḍhvān; *tataḥ*—from him (Mīḍhvān); *pūrṇaḥ*—Pūrṇa; *indrasenaḥ*—Indrasena; *tu*—but; *tat-sutaḥ*—the son of him (Pūrṇa).
## Translation
**From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.**