# SB 9.2.18 > वसोः प्रतीकस्तत्पुत्र ओघवानोघवत्पिता > कन्या चौघवती नाम सुदर्शन उवाह ताम ॥१८॥ ## Text > vasoḥ pratīkas tat-putra > oghavān oghavat-pitā > kanyā caughavatī nāma > sudarśana uvāha tām ## Synonyms *vasoḥ*—of Vasu; *pratīkaḥ*—named Pratīka; *tat-putraḥ*—his son; *oghavān*—named Oghavān; *oghavat-pitā*—who was the father of Oghavān; *kanyā*—his daughter; *ca*—also; *oghavatī*—Oghavatī; *nāma*—by the name; *sudarśanaḥ*—Sudarśana; *uvāha*—married; *tām*—that daughter (Oghavatī). ## Translation **The son of Vasu was Pratīka, whose son was Oghavān. Oghavān's son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter.**