# SB 9.2.18
> वसोः प्रतीकस्तत्पुत्र ओघवानोघवत्पिता
> कन्या चौघवती नाम सुदर्शन उवाह ताम ॥१८॥
## Text
> vasoḥ pratīkas tat-putra
> oghavān oghavat-pitā
> kanyā caughavatī nāma
> sudarśana uvāha tām
## Synonyms
*vasoḥ*—of Vasu; *pratīkaḥ*—named Pratīka; *tat-putraḥ*—his son; *oghavān*—named Oghavān; *oghavat-pitā*—who was the father of Oghavān; *kanyā*—his daughter; *ca*—also; *oghavatī*—Oghavatī; *nāma*—by the name; *sudarśanaḥ*—Sudarśana; *uvāha*—married; *tām*—that daughter (Oghavatī).
## Translation
**The son of Vasu was Pratīka, whose son was Oghavān. Oghavān's son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter.**