# SB 9.2.1
> श्रीशुक उवाच
> एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते
> पुत्रकामस्तपस्तेपे यमुनायां शतं समाः ॥१॥
## Text
> śrī-śuka uvāca
> evaṁ gate 'tha sudyumne
> manur vaivasvataḥ sute
> putra-kāmas tapas tepe
> yamunāyāṁ śataṁ samāḥ
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *evam*—thus; *gate*—had accepted the order of *vānaprastha*; *atha*—thereafter; *sudyumne*—when Sudyumna; *manuḥ vaivasvataḥ*—Vaivasvata Manu, known as Śrāddhadeva; *sute*—his son; *putra-kāmaḥ*—desiring to get sons; *tapaḥ tepe*—executed severe austerities; *yamunāyām*—on the bank of the Yamunā; *śatam samāḥ*—for one hundred years.
## Translation
**Śukadeva Gosvāmī said: Thereafter, when his son Sudyumna had thus gone to the forest to accept the order of vānaprastha, Vaivasvata Manu [Śrāddhadeva], being desirous of getting more sons, performed severe austerities on the bank of the Yamunā for one hundred years.**