# SB 9.18.17 > एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम > शर्मिष्ठा प्राक्षिपत्कूपे वासश्चादाय मन्युना ॥१७॥ ## Text > evaṁ-vidhaiḥ suparuṣaiḥ > kṣiptvācārya-sutāṁ satīm > śarmiṣṭhā prākṣipat kūpe > vāsaś cādāya manyunā ## Synonyms *evam-vidhaiḥ*—such; *su-paruṣaiḥ*—by unkind words; *kṣiptvā*—after chastising; *ācārya-sutām*—the daughter of Śukrācārya; *satīm*—Devayānī; *śarmiṣṭhā*—Śarmiṣṭhā; *prākṣipat*—threw (her); *kūpe*—into a well; *vāsaḥ*—the garments; *ca*—and; *ādāya*—taking away; *manyunā*—because of anger. ## Translation **Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well.**