# SB 9.18.17
> एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम
> शर्मिष्ठा प्राक्षिपत्कूपे वासश्चादाय मन्युना ॥१७॥
## Text
> evaṁ-vidhaiḥ suparuṣaiḥ
> kṣiptvācārya-sutāṁ satīm
> śarmiṣṭhā prākṣipat kūpe
> vāsaś cādāya manyunā
## Synonyms
*evam-vidhaiḥ*—such; *su-paruṣaiḥ*—by unkind words; *kṣiptvā*—after chastising; *ācārya-sutām*—the daughter of Śukrācārya; *satīm*—Devayānī; *śarmiṣṭhā*—Śarmiṣṭhā; *prākṣipat*—threw (her); *kūpe*—into a well; *vāsaḥ*—the garments; *ca*—and; *ādāya*—taking away; *manyunā*—because of anger.
## Translation
**Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well.**