# SB 9.18.1 > श्रीशुक उवाच > यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः > षडिमे नहुषस्यासन्निन्द्रियाणीव देहिनः ॥१॥ ## Text > śrī-śuka uvāca > yatir yayātiḥ saṁyātir > āyatir viyatiḥ kṛtiḥ > ṣaḍ ime nahuṣasyāsann > indriyāṇīva dehinaḥ ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *yatiḥ*—Yati; *yayātiḥ*—Yayāti; *saṁyātiḥ*—Saṁyāti; *āyatiḥ*—Āyati; *viyatiḥ*—Viyati; *kṛtiḥ*—Kṛti; *ṣaṭ*—six; *ime*—all of them; *nahuṣasya*—of King Nahuṣa; *āsan*—were; *indriyāṇi*—the (six) senses; *iva*—like; *dehinaḥ*—of an embodied soul. ## Translation **Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.**