# SB 9.18.1
> श्रीशुक उवाच
> यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः
> षडिमे नहुषस्यासन्निन्द्रियाणीव देहिनः ॥१॥
## Text
> śrī-śuka uvāca
> yatir yayātiḥ saṁyātir
> āyatir viyatiḥ kṛtiḥ
> ṣaḍ ime nahuṣasyāsann
> indriyāṇīva dehinaḥ
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *yatiḥ*—Yati; *yayātiḥ*—Yayāti; *saṁyātiḥ*—Saṁyāti; *āyatiḥ*—Āyati; *viyatiḥ*—Viyati; *kṛtiḥ*—Kṛti; *ṣaṭ*—six; *ime*—all of them; *nahuṣasya*—of King Nahuṣa; *āsan*—were; *indriyāṇi*—the (six) senses; *iva*—like; *dehinaḥ*—of an embodied soul.
## Translation
**Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.**