# SB 9.17.5
## Text
> tat-putraḥ ketumān asya
> jajñe bhīmarathas tataḥ
> divodāso dyumāṁs tasmāt
> pratardana iti smṛtaḥ
## Synonyms
*tat*-*putraḥ*—his son (the son of Dhanvantari); *ketumān*—Ketumān; *asya*—his; *jajñe*—took birth; *bhīmarathaḥ*—a son named Bhīmaratha; *tataḥ*—from him; *divodāsaḥ*—a son named Divodāsa; *dyumān*—Dyumān; *tasmāt*—from him; *pratardanaḥ*—Pratardana; *iti*—thus; *smṛtaḥ*—known.
## Translation
**The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.**