# SB 9.17.5 > यज्ञअभुग्वासुदेवांशः स्मृतमात्रार्तिनाशनः > तत्पुत्रः केतुमानस्य जज्ञए भीमरथस्ततः ॥५॥ ## Text > tat-putraḥ ketumān asya > jajñe bhīmarathas tataḥ > divodāso dyumāṁs tasmāt > pratardana iti smṛtaḥ ## Synonyms *tat-putraḥ*—his son (the son of Dhanvantari); *ketumān*—Ketumān; *asya*—his; *jajñe*—took birth; *bhīmarathaḥ*—a son named Bhīmaratha; *tataḥ*—from him; *divodāsaḥ*—a son named Divodāsa; *dyumān*—Dyumān; *tasmāt*—from him; *pratardanaḥ*—Pratardana; *iti*—thus; *smṛtaḥ*—known. ## Translation **The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.**