# SB 9.17.16 > अवधीद्भ्रंशितान्मार्गान्न कश्चिदवशेषितः > कुशात्प्रतिः क्षात्रवृद्धात्सञ्जयस्तत्सुतो जयः ॥१६॥ ## Text > kuśāt pratiḥ kṣātravṛddhāt > sañjayas tat-suto jayaḥ > tataḥ kṛtaḥ kṛtasyāpi > jajñe haryabalo nṛpaḥ ## Synonyms *kuśāt*—from Kuśa; *pratiḥ*—a son named Prati; *kṣātravṛddhāt*—the grandson of Kṣatravṛddha; *sañjayaḥ*—a son named Sañjaya; *tat-sutaḥ*—his son; *jayaḥ*—Jaya; *tataḥ*—from him; *kṛtaḥ*—Kṛta; *kṛtasya*—from Kṛta; *api*—as well as; *jajñe*—was born; *haryabalaḥ*—Haryabala; *nṛpaḥ*—the king. ## Translation **From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.**