# SB 9.16.29 ## Text > viśvāmitrasya caivāsan > putrā eka-śataṁ nṛpa > madhyamas tu madhucchandā > madhucchandasa eva te ## Synonyms *viśvāmitrasya*—of Viśvāmitra; *ca*—also; *eva*—indeed; *āsan*—there were; *putrāḥ*—sons; *eka*-*śatam*—101; *nṛpa*—O King Parīkṣit; *madhyamaḥ*—the middle one; *tu*—indeed; *madhucchandāḥ*—known as Madhucchandā; *madhucchandasaḥ*—named the Madhucchandās; *eva*—indeed; *te*—all of them. ## Translation **O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.** ## Purport In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the *Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ.* "Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger."