# SB 9.15.30
> अचोदयद्धस्तिरथाश्वपत्तिभिर्गदासिबाणर्ष्टिशतघ्निशक्तिभिः
> अक्षौहिणीः सप्तदशातिभीषणास्ता राम एको भगवानसूदयत ॥३०॥
## Text
> acodayad dhasti-rathāśva-pattibhir
> gadāsi-bāṇarṣṭi-śataghni-śaktibhiḥ
> akṣauhiṇīḥ sapta-daśātibhīṣaṇās
> tā rāma eko bhagavān asūdayat
## Synonyms
*acodayat*—he sent for fighting; *hasti*—with elephants; *ratha*—with chariots; *aśva*—with horses; *pattibhiḥ*—and with infantry; *gadā*—with clubs; *asi*—with swords; *bāṇa*—with arrows; *ṛṣṭi*—with the weapons called *ṛṣṭis*; *śataghni*—with weapons called *śataghnis*; *śaktibhiḥ*—with weapons called *śaktis*; *akṣauhiṇīḥ*—whole groups of *akṣauhiṇīs*; *sapta-daśa*—seventeen; *ati-bhīṣaṇāḥ*—very fierce; *tāḥ*—all of them; *rāmaḥ*—Lord Paraśurāma; *ekaḥ*—alone; *bhagavān*—the Supreme Personality of Godhead; *asūdayat*—killed.
## Translation
**Upon seeing Paraśurāma, Kārtavīryārjuna immediately feared him and sent many elephants, chariots, horses and infantry soldiers equipped with clubs, swords, arrows, ṛṣṭis, śataghnis, śaktis, and many similar weapons to fight against him. Kārtavīryārjuna sent seventeen full akṣauhiṇīs of soldiers to check Paraśurāma. But Lord Paraśurāma alone killed all of them.**
## Purport
The word *akṣauhiṇī* refers to a military phalanx consisting of 21,870 chariots and elephants, 109,350 infantry soldiers and 65,610 horses. An exact description is given in the *Mahābhārata, Ādi parva,* Second Chapter, as follows:
> eko ratho gajaś caikaḥ
> narāḥ pañca padātayaḥ
> trayaś ca turagās taj-jñaiḥ
> pattir ity abhidhīyate
>
> pattiṁ tu triguṇām etāṁ
> viduḥ senāmukhaṁ budhāḥ
> trīṇi senāmukhāny eko
> gulma ity adhidhīyate
>
> trayo gulmā gaṇo nāma
> vāhinī tu gaṇās trayaḥ
> śrutās tisras tu vāhinyaḥ
> pṛtaneti vicakṣaṇaiḥ
>
> camūs tu pṛtanās tisraś
> caṁvas tisras tv anīkinī
> anīkinīṁ daśa-guṇām
> āhur akṣauhiṇīṁ budhāḥ
>
> akṣauhiṇyas tu saṅkhyātā
> rathānāṁ dvija-sattamāḥ
> saṅkhyā-gaṇita-tattvajñaiḥ
> sahasrāṇy eka-viṁśati
>
> śatāny upari cāṣṭau ca
> bhūyas tathā ca saptatiḥ
> gajānāṁ tu parīmāṇaṁ
> tāvad evātra nirdiśet
>
> jñeyaṁ śata-sahasraṁ tu
> sahasrāṇi tathā nava
> narāṇām adhi pañcāśac
> chatāni trīṇi cānaghāḥ
>
> pañca-ṣaṣṭi-sahasrāṇi
> tathāśvānāṁ śatāni ca
> daśottarāṇi ṣaṭ cāhur
> yathāvad abhisaṅkhyayā
>
> etām akṣauhiṇīṁ prāhuḥ
> saṅkhyā-tattva-vido janāḥ
"One chariot, one elephant, five infantry soldiers and three horses are called a *patti* by those who are learned in the science. The wise also know that a *senāmukha* is three times what a *patti* is. Three *senāmukhas* are known as one *gulma,* three *gulmas* are called a *gaṇa,* and three *gaṇas* are called a *vāhinī.* Three *vāhinīs* have been referred to by the learned as a *pṛtanā,* three *pṛtanās* equal one *camū,* and three *camūs* equal one *anīkinī.* The wise refer to ten *anīkinīs* as one *akṣauhiṇī.* The chariots of an *akṣauhiṇī* have been calculated at 21,870 by those who know the science of such calculations, O best of the twice-born, and the number of elephants is the same. The number of infantry soldiers is 109,350, and the number of horses is 65,610. This is called an *akṣauhiṇī.*"