# SB 9.15.1
## Text
> śrī-bādarāyaṇir uvāca
> ailasya corvaśī-garbhāt
> ṣaḍ āsann ātmajā nṛpa
> āyuḥ śrutāyuḥ satyāyū
> rayo 'tha vijayo jayaḥ
## Synonyms
*śrī*-*bādarāyaṇiḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *ailasya*—of Purūravā; *ca*—also; *urvaśī*-*garbhāt*—from the womb of Urvaśī; *ṣaṭ*—six; *āsan*—there were; *ātmajāḥ*—sons; *nṛpa*—O King Parīkṣit; *āyuḥ*—Āyu; *śrutāyuḥ*—Śrutāyu; *satyāyuḥ*—Satyāyu; *rayaḥ*—Raya; *atha*—as well as; *vijayaḥ*—Vijaya; *jayaḥ*—Jaya.
## Translation
**Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.**