# SB 9.15.1 > श्रीबादरायणिरुवाच > ऐलस्य चोर्वशीगर्भात्षडासन्नात्मजा नृप > आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥१॥ ## Text > śrī-bādarāyaṇir uvāca > ailasya corvaśī-garbhāt > ṣaḍ āsann ātmajā nṛpa > āyuḥ śrutāyuḥ satyāyū > rayo 'tha vijayo jayaḥ ## Synonyms *śrī-bādarāyaṇiḥ uvāca*—Śrī Śukadeva Gosvāmī said; *ailasya*—of Purūravā; *ca*—also; *urvaśī-garbhāt*—from the womb of Urvaśī; *ṣaṭ*—six; *āsan*—there were; *ātmajāḥ*—sons; *nṛpa*—O King Parīkṣit; *āyuḥ*—Āyu; *śrutāyuḥ*—Śrutāyu; *satyāyuḥ*—Satyāyu; *rayaḥ*—Raya; *atha*—as well as; *vijayaḥ*—Vijaya; *jayaḥ*—Jaya. ## Translation **Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.**