# SB 9.13.25
## Text
> vasvananto 'tha tat-putro
> yuyudho yat subhāṣaṇaḥ
> śrutas tato jayas tasmād
> vijayo 'smād ṛtaḥ sutaḥ
## Synonyms
*vasvanantaḥ*—Vasvananta; *atha*—thereafter (the son of Upagupta); *tat*-*putraḥ*—his son; *yuyudhaḥ*—by the name Yuyudha; *yat*—from Yuyudha; *subhāṣaṇaḥ*—a son named Subhāṣaṇa; *śrutaḥ* *tataḥ*—and the son of Subhāṣaṇa was Śruta; *jayaḥ* *tasmāt*—the son of Śruta was Jaya; *vijayaḥ*—a son named Vijaya; *asmāt*—from Jaya; *ṛtaḥ*—Ṛta; *sutaḥ*—a son.
## Translation
**The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.**