# SB 9.13.24
> तस्मात्समरथस्तस्य सुतः सत्यरथस्ततः
> आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः ॥२४॥
## Text
> tasmāt samarathas tasya
> sutaḥ satyarathas tataḥ
> āsīd upagurus tasmād
> upagupto 'gni-sambhavaḥ
## Synonyms
*tasmāt*—from Kṣemādhi; *samarathaḥ*—a son named Samaratha; *tasya*—from Samaratha; *sutaḥ*—son; *satyarathaḥ*—Satyaratha; *tataḥ*—from him (Satyaratha); *āsīt*—was born; *upaguruḥ*—Upaguru; *tasmāt*—from him; *upaguptaḥ*—Upagupta; *agni-sambhavaḥ*—a partial expansion of the demigod Agni.
## Translation
**The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.**