# SB 9.13.23
> अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः
> ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥२३॥
## Text
> ariṣṭanemis tasyāpi
> śrutāyus tat supārśvakaḥ
> tataś citraratho yasya
> kṣemādhir mithilādhipaḥ
## Synonyms
*ariṣṭanemiḥ*—Ariṣṭanemi; *tasya api*—of Purujit also; *śrutāyuḥ*—a son named Śrutāyu; *tat*—and from him; *supārśvakaḥ*—Supārśvaka; *tataḥ*—from Supārśvaka; *citrarathaḥ*—Citraratha; *yasya*—of whom (Citraratha); *kṣemādhiḥ*—Kṣemādhi; *mithilā-adhipaḥ*—became the king of Mithilā.
## Translation
**The son of Purujit was Ariṣṭanemi, and his son was Śrutāyu. Śrutāyu begot a son named Supārśvaka, and Supārśvaka begot Citraratha. The son of Citraratha was Kṣemādhi, who became the king of Mithilā.**