# SB 9.13.19
## Text
> kuśadhvajas tasya putras
> tato dharmadhvajo nṛpaḥ
> dharmadhvajasya dvau putrau
> kṛtadhvaja-mitadhvajau
## Synonyms
*kuśadhvajaḥ*—Kuśadhvaja; *tasya*—of Śīradhvaja; *putraḥ*—son; *tataḥ*—from him; *dharmadhvajaḥ*—Dharmadhvaja; *nṛpaḥ*—the king; *dharmadhvajasya*—from this Dharmadhvaja; *dvau*—two; *putrau*—sons; *kṛtadhvaja*-*mitadhvajau*—Kṛtadhvaja and Mitadhvaja.
## Translation
**The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.**