# SB 9.13.17
## Text
> kṛtirātas tatas tasmān
> mahāromā ca tat-sutaḥ
> svarṇaromā sutas tasya
> hrasvaromā vyajāyata
## Synonyms
*kṛtirātaḥ*—Kṛtirāta; *tataḥ*—from Mahādhṛti; *tasmāt*—from Kṛtirāta; *mahāromā*—a son named Mahāromā; *ca*—also; *tat*-*sutaḥ*—his son; *svarṇaromā*—Svarṇaromā; *sutaḥ* *tasya*—his son; *hrasvaromā*—Hrasvaromā; *vyajāyata*—were all born.
## Translation
**From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.**