# SB 9.13.17 ## Text > kṛtirātas tatas tasmān > mahāromā ca tat-sutaḥ > svarṇaromā sutas tasya > hrasvaromā vyajāyata ## Synonyms *kṛtirātaḥ*—Kṛtirāta; *tataḥ*—from Mahādhṛti; *tasmāt*—from Kṛtirāta; *mahāromā*—a son named Mahāromā; *ca*—also; *tat*-*sutaḥ*—his son; *svarṇaromā*—Svarṇaromā; *sutaḥ* *tasya*—his son; *hrasvaromā*—Hrasvaromā; *vyajāyata*—were all born. ## Translation **From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.**