# SB 9.13.16
## Text
> maroḥ pratīpakas tasmāj
> jātaḥ kṛtaratho yataḥ
> devamīḍhas tasya putro
> viśruto 'tha mahādhṛtiḥ
## Synonyms
*maroḥ*—of Maru; *pratīpakaḥ*—a son named Pratīpaka; *tasmāt*—from Pratīpaka; *jātaḥ*—was born; *kṛtarathaḥ*—a son named Kṛtaratha; *yataḥ*—and from Kṛtaratha; *devamīḍhaḥ*—Devamīḍha; *tasya*—of Devamīḍha; *putraḥ*—a son; *viśrutaḥ*—Viśruta; *atha*—from him; *mahādhṛtiḥ*—a son named Mahādhṛti.
## Translation
**The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.**