# SB 9.13.14
## Text
> tasmād udāvasus tasya
> putro 'bhūn nandivardhanaḥ
> tataḥ suketus tasyāpi
> devarāto mahīpate
## Synonyms
*tasmāt*—from Mithila; *udāvasuḥ*—a son named Udāvasu; *tasya*—of him (Udāvasu); *putraḥ*—son; *abhūt*—was born; *nandivardhanaḥ*—Nandivardhana; *tataḥ*—from him (Nandivardhana); *suketuḥ*—a son named Suketu; *tasya*—of him (Suketu); *api*—also; *devarātaḥ*—a son named Devarāta; *mahīpate*—O King Parīkṣit.
## Translation
**O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.**