# SB 9.13.14 > तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः > ततः सुकेतुस्तस्यापि देवरातो महीपते ॥१४॥ ## Text > tasmād udāvasus tasya > putro 'bhūn nandivardhanaḥ > tataḥ suketus tasyāpi > devarāto mahīpate ## Synonyms *tasmāt*—from Mithila; *udāvasuḥ*—a son named Udāvasu; *tasya*—of him (Udāvasu); *putraḥ*—son; *abhūt*—was born; *nandivardhanaḥ*—Nandivardhana; *tataḥ*—from him (Nandivardhana); *suketuḥ*—a son named Suketu; *tasya*—of him (Suketu); *api*—also; *devarātaḥ*—a son named Devarāta; *mahīpate*—O King Parīkṣit. ## Translation **O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.**