# SB 9.12.7
> तस्मात्प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः
> महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत ॥७॥
## Text
> tasmāt prasuśrutas tasya
> sandhis tasyāpy amarṣaṇaḥ
> mahasvāṁs tat-sutas tasmād
> viśvabāhur ajāyata
## Synonyms
*tasmāt*—from Maru; *prasuśrutaḥ*—Prasuśruta, his son; *tasya*—of Prasuśruta; *sandhiḥ*—a son named Sandhi; *tasya*—his (Sandhi's); *api*—also; *amarṣaṇaḥ*—a son named Amarṣaṇa; *mahasvān*—the son of Amarṣaṇa; *tat*—his; *sutaḥ*—son; *tasmāt*—from him (Mahasvān); *viśvabāhuḥ*—Viśvabāhu; *ajāyata*—took birth.
## Translation
**From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.**