# SB 9.12.3-4 > सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत्सुतः > ततो हिरण्यनाभोऽभूद्योगाचार्यस्तु जैमिनेः ॥३॥ > शिष्यः कौशल्य आध्यात्मं याज्ञअवल्क्योऽध्यगाद्यतः > योगं महोदयमृषिर्हृदयग्रन्थिभेदकम ॥४॥ ## Text > sagaṇas tat-sutas tasmād > vidhṛtiś cābhavat sutaḥ > tato hiraṇyanābho 'bhūd > yogācāryas tu jaimineḥ > > śiṣyaḥ kauśalya ādhyātmaṁ > yājñavalkyo 'dhyagād yataḥ > yogaṁ mahodayam ṛṣir > hṛdaya-granthi-bhedakam ## Synonyms *sagaṇaḥ*—Sagaṇa; *tat*—this (Vajranābha's); *sutaḥ*—son; *tasmāt*—from him; *vidhṛtiḥ*—Vidhṛti; *ca*—also; *abhavat*—was born; *sutaḥ*—his son; *tataḥ*—from him; *hiraṇyanābhaḥ*—Hiraṇyanābha; *abhūt*—became; *yoga-ācāryaḥ*—the propounder of the philosophy of *yoga*; *tu*—but; *jaimineḥ*—because of accepting Jaimini as his spiritual master; *śiṣyaḥ*—disciple; *kauśalyaḥ*—Kauśalya; *ādhyātmam*—spiritual; *yājñavalkyaḥ*—Yājñavalkya; *adhyagāt*—studied; *yataḥ*—from him (Hiraṇyanābha); *yogam*—the mystic performances; *mahā-udayam*—highly elevated; *ṛṣiḥ*—Yājñavalkya Ṛṣi; *hṛdaya-granthi-bhedakam*—mystic *yoga,* which can loosen the knots of material attachment in the heart. ## Translation **The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga. It is from Hiraṇyanābha that the great saint Yājñavalkya learned the highly elevated system of mystic yoga known as ādhyātma-yoga, which can loosen the knots of material attachment in the heart.**