# SB 9.12.14 > तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः > ततः प्रसेनजित्तस्मात्क्षुद्रको भविता ततः ॥१४॥ ## Text > tasmāc chākyo 'tha śuddhodo > lāṅgalas tat-sutaḥ smṛtaḥ > tataḥ prasenajit tasmāt > kṣudrako bhavitā tataḥ ## Synonyms *tasmāt*—from Sañjaya; *śākyaḥ*—Śākya; *atha*—thereafter; *śuddhodaḥ*—Śuddhoda; *lāṅgalaḥ*—Lāṅgala; *tat-sutaḥ*—the son of Śuddhoda; *smṛtaḥ*—is well known; *tataḥ*—from him; *prasenajit*—Prasenajit; *tasmāt*—from Prasenajit; *kṣudrakaḥ*—Kṣudraka; *bhavitā*—will take birth; *tataḥ*—thereafter. ## Translation **From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.**