# SB 9.12.13 > बृहद्राजस्तु तस्यापि बर्हिस्तस्मात्कृतञ्जयः > रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥१३॥ ## Text > bṛhadrājas tu tasyāpi > barhis tasmāt kṛtañjayaḥ > raṇañjayas tasya sutaḥ > sañjayo bhavitā tataḥ ## Synonyms *bṛhadrājaḥ*—Bṛhadrāja; *tu*—but; *tasya api*—of Amitrajit; *barhiḥ*—Barhi; *tasmāt*—from Barhi; *kṛtañjayaḥ*—Kṛtañjaya; *raṇañjayaḥ*—Raṇañjaya; *tasya*—of Kṛtañjaya; *sutaḥ*—son; *sañjayaḥ*—Sañjaya; *bhavitā*—will take birth; *tataḥ*—from Raṇañjaya. ## Translation **From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.**