# SB 9.12.11
> सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान
> प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥११॥
## Text
> sahadevas tato vīro
> bṛhadaśvo 'tha bhānumān
> pratīkāśvo bhānumataḥ
> supratīko 'tha tat-sutaḥ
## Synonyms
*sahadevaḥ*—Sahadeva; *tataḥ*—from Divāka; *vīraḥ*—a great hero; *bṛhadaśvaḥ*—Bṛhadaśva; *atha*—from him; *bhānumān*—Bhānumān; *pratīkāśvaḥ*—Pratīkāśva; *bhānumataḥ*—from Bhānumān; *supratīkaḥ*—Supratīka; *atha*—thereafter; *tat-sutaḥ*—the son of Pratīkāśva.
## Translation
**Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.**