# SB 9.12.11 > सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान > प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥११॥ ## Text > sahadevas tato vīro > bṛhadaśvo 'tha bhānumān > pratīkāśvo bhānumataḥ > supratīko 'tha tat-sutaḥ ## Synonyms *sahadevaḥ*—Sahadeva; *tataḥ*—from Divāka; *vīraḥ*—a great hero; *bṛhadaśvaḥ*—Bṛhadaśva; *atha*—from him; *bhānumān*—Bhānumān; *pratīkāśvaḥ*—Pratīkāśva; *bhānumataḥ*—from Bhānumān; *supratīkaḥ*—Supratīka; *atha*—thereafter; *tat-sutaḥ*—the son of Pratīkāśva. ## Translation **Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.**