# SB 9.12.10 ## Text > ūrukriyaḥ sutas tasya > vatsavṛddho bhaviṣyati > prativyomas tato bhānur > divāko vāhinī-patiḥ ## Synonyms *ūrukriyaḥ*—Ūrukriya; *sutaḥ*—son; *tasya*—of Ūrukriya; *vatsavṛddhaḥ*—Vatsavṛddha; *bhaviṣyati*—will take birth; *prativyomaḥ*—Prativyoma; *tataḥ*—from Vatsavṛddha; *bhānuḥ*—(from Prativyoma) a son named Bhānu; *divākaḥ*—from Bhānu a son named Divāka; *vāhinī*-*patiḥ*—a great commander of soldiers. ## Translation **The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.**