# SB 9.12.10
## Text
> ūrukriyaḥ sutas tasya
> vatsavṛddho bhaviṣyati
> prativyomas tato bhānur
> divāko vāhinī-patiḥ
## Synonyms
*ūrukriyaḥ*—Ūrukriya; *sutaḥ*—son; *tasya*—of Ūrukriya; *vatsavṛddhaḥ*—Vatsavṛddha; *bhaviṣyati*—will take birth; *prativyomaḥ*—Prativyoma; *tataḥ*—from Vatsavṛddha; *bhānuḥ*—(from Prativyoma) a son named Bhānu; *divākaḥ*—from Bhānu a son named Divāka; *vāhinī*-*patiḥ*—a great commander of soldiers.
## Translation
**The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.**