# SB 9.11.12 > अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ > तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥१२॥ ## Text > aṅgadaś citraketuś ca > lakṣmaṇasyātmajau smṛtau > takṣaḥ puṣkala ity āstāṁ > bharatasya mahīpate ## Synonyms *aṅgadaḥ*—Aṅgada; *citraketuḥ*—Citraketu; *ca*—also; *lakṣmaṇasya*—of Lord Lakṣmaṇa; *ātmajau*—two sons; *smṛtau*—were said to be; *takṣaḥ*—Takṣa; *puṣkalaḥ*—Puṣkala; *iti*—thus; *āstām*—were; *bharatasya*—of Lord Bharata; *mahīpate*—O King Parīkṣit. ## Translation **O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala.**