# SB 9.10.1
> श्रीशुक उवाच
> खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात्पृथुश्रवाः
> अजस्ततो महाराजस्तस्माद्दशरथोऽभवत ॥१॥
## Text
> śrī-śuka uvāca
> khaṭvāṅgād dīrghabāhuś ca
> raghus tasmāt pṛthu-śravāḥ
> ajas tato mahā-rājas
> tasmād daśaratho 'bhavat
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *khaṭvāṅgāt*—from Mahārāja Khaṭvāṅga; *dīrghabāhuḥ*—the son named Dīrghabāhu; *ca*—and; *raghuḥ tasmāt*—from him Raghu was born; *pṛthu-śravāḥ*—saintly and celebrated; *ajaḥ*—the son named Aja; *tataḥ*—from him; *mahā-rājaḥ*—the great king called Mahārāja Daśaratha; *tasmāt*—from Aja; *daśarathaḥ*—by the name Daśaratha; *abhavat*—was born.
## Translation
**Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.**