# SB 9.1.41 > तस्योत्कलो गयो राजन्विमलश्च त्रयः सुताः > दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥४१॥ ## Text > tasyotkalo gayo rājan > vimalaś ca trayaḥ sutāḥ > dakṣiṇā-patha-rājāno > babhūvur dharma-vatsalāḥ ## Synonyms *tasya*—of Sudyumna; *utkalaḥ*—by the name Utkala; *gayaḥ*—by the name Gaya; *rājan*—O King Parīkṣit; *vimalaḥ ca*—and Vimala; *trayaḥ*—three; *sutāḥ*—sons; *dakṣiṇā-patha*—of the southern part of the world; *rājānaḥ*—kings; *babhūvuḥ*—they became; *dharma-vatsalāḥ*—very religious. ## Translation **O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Dakṣiṇā-patha.**