# SB 9.1.41
> तस्योत्कलो गयो राजन्विमलश्च त्रयः सुताः
> दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥४१॥
## Text
> tasyotkalo gayo rājan
> vimalaś ca trayaḥ sutāḥ
> dakṣiṇā-patha-rājāno
> babhūvur dharma-vatsalāḥ
## Synonyms
*tasya*—of Sudyumna; *utkalaḥ*—by the name Utkala; *gayaḥ*—by the name Gaya; *rājan*—O King Parīkṣit; *vimalaḥ ca*—and Vimala; *trayaḥ*—three; *sutāḥ*—sons; *dakṣiṇā-patha*—of the southern part of the world; *rājānaḥ*—kings; *babhūvuḥ*—they became; *dharma-vatsalāḥ*—very religious.
## Translation
**O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Dakṣiṇā-patha.**