# SB 9.1.37 > स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः > सुद्युम्नस्याशयन्पुंस्त्वमुपाधावत शङ्करम ॥३७॥ ## Text > sa tasya tāṁ daśāṁ dṛṣṭvā > kṛpayā bhṛśa-pīḍitaḥ > sudyumnasyāśayan puṁstvam > upādhāvata śaṅkaram ## Synonyms *saḥ*—he, Vasiṣṭha; *tasya*—of Sudyumna; *tām*—that; *daśām*—condition; *dṛṣṭvā*—seeing; *kṛpayā*—out of mercy; *bhṛśa-pīḍitaḥ*—being very much aggrieved; *sudyumnasya*—of Sudyumna; *āśayan*—desiring; *puṁstvam*—the maleness; *upādhāvata*—began to worship; *śaṅkaram*—Lord Śiva. ## Translation **Upon seeing Sudyumna's deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].**