# SB 9.1.22 > तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः > ददाविलाभवत्तेन सुद्युम्नः पुरुषर्षभः ॥२२॥ ## Text > tasmai kāma-varaṁ tuṣṭo > bhagavān harir īśvaraḥ > dadāv ilābhavat tena > sudyumnaḥ puruṣarṣabhaḥ ## Synonyms *tasmai*—unto him (Vasiṣṭha); *kāma-varam*—the desired benediction; *tuṣṭaḥ*—being pleased; *bhagavān*—the Supreme Personality; *hariḥ īśvaraḥ*—the supreme controller, the Lord; *dadau*—gave; *ilā*—the girl, Ilā; *abhavat*—became; *tena*—because of this benediction; *sudyumnaḥ*—by the name Sudyumna; *puruṣa-ṛṣabhaḥ*—a nice male. ## Translation **The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus Ilā was transformed into a very fine male named Sudyumna.**