# SB 9.1.22
> तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः
> ददाविलाभवत्तेन सुद्युम्नः पुरुषर्षभः ॥२२॥
## Text
> tasmai kāma-varaṁ tuṣṭo
> bhagavān harir īśvaraḥ
> dadāv ilābhavat tena
> sudyumnaḥ puruṣarṣabhaḥ
## Synonyms
*tasmai*—unto him (Vasiṣṭha); *kāma-varam*—the desired benediction; *tuṣṭaḥ*—being pleased; *bhagavān*—the Supreme Personality; *hariḥ īśvaraḥ*—the supreme controller, the Lord; *dadau*—gave; *ilā*—the girl, Ilā; *abhavat*—became; *tena*—because of this benediction; *sudyumnaḥ*—by the name Sudyumna; *puruṣa-ṛṣabhaḥ*—a nice male.
## Translation
**The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus Ilā was transformed into a very fine male named Sudyumna.**