# SB 9.1.21
> एवं व्यवसितो राजन्भगवान्स महायशाः
> अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥२१॥
## Text
> evaṁ vyavasito rājan
> bhagavān sa mahā-yaśāḥ
> astauṣīd ādi-puruṣam
> ilāyāḥ puṁstva-kāmyayā
## Synonyms
*evam*—thus; *vyavasitaḥ*—deciding; *rājan*—O King Parīkṣit; *bhagavān*—the most powerful; *saḥ*—Vasiṣṭha; *mahā-yaśāḥ*—very famous; *astauṣīt*—offered prayers; *ādi-puruṣam*—unto the Supreme Person, Lord Viṣṇu; *ilāyāḥ*—of Ilā; *puṁstva-kāmyayā*—for the transformation into a male.
## Translation
**Śukadeva Gosvāmī said: O King Parīkṣit, after the most famous and powerful Vasiṣṭha made this decision, he offered prayers to the Supreme Person, Viṣṇu, to transform Ilā into a male.**