# SB 9.1.11-12 ## Text > tato manuḥ śrāddhadevaḥ > saṁjñāyām āsa bhārata > śraddhāyāṁ janayām āsa > daśa putrān sa ātmavān > > ikṣvāku-nṛga-śaryāti- > diṣṭa-dhṛṣṭa-karūṣakān > nariṣyantaṁ pṛṣadhraṁ ca > nabhagaṁ ca kaviṁ vibhuḥ ## Synonyms *tataḥ*—from Vivasvān; *manuḥ* *śrāddhadevaḥ*—the Manu named Śrāddhadeva; *saṁjñāyām*—in the womb of Saṁjñā (the wife of Vivasvān); *āsa*—was born; *bhārata*—O best of the Bhārata dynasty; *śraddhāyām*—in the womb of Śraddhā (the wife of Śrāddhadeva); *janayām* *āsa*—begot; *daśa*—ten; *putrān*—sons; *saḥ*—that Śrāddhadeva; *ātmavān*—having conquered his senses; *ikṣvāku*-*nṛga*-*śaryāti*-*diṣṭa*-*dhṛṣṭa*-*karūṣakān*—named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; *nariṣyantam*—Nariṣyanta; *pṛṣadhram* *ca*—and Pṛṣadhra; *nabhagam* *ca*—and Nabhaga; *kavim*—Kavi; *vibhuḥ*—the great. ## Translation **O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.**