# SB 9.1.10 ## Text > marīcir manasas tasya > jajñe tasyāpi kaśyapaḥ > dākṣāyaṇyāṁ tato 'dityāṁ > vivasvān abhavat sutaḥ ## Synonyms *marīciḥ*—the great saintly person known as Marīci; *manasaḥ* *tasya*—from the mind of Lord Brahmā; *jajñe*—took birth; *tasya* *api*—from Marīci; *kaśyapaḥ*—Kaśyapa (took birth); *dākṣāyaṇyām*—in the womb of the daughter of Mahārāja Dakṣa; *tataḥ*—thereafter; *adityām*—in the womb of Aditi; *vivasvān*—Vivasvān; *abhavat*—took birth; *sutaḥ*—a son. ## Translation **From the mind of Lord Brahmā, Marīci took birth, and from the semen of Marīci, Kaśyapa appeared from the womb of the daughter of Dakṣa Mahārāja. From Kaśyapa, by the womb of Aditi, Vivasvān took birth.**