# SB 8.6.30
> महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः
> अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात ॥३०॥
## Text
> mahendraḥ ślakṣṇayā vācā
> sāntvayitvā mahā-matiḥ
> abhyabhāṣata tat sarvaṁ
> śikṣitaṁ puruṣottamāt
## Synonyms
*mahā-indraḥ*—the King of heaven, Indra; *ślakṣṇayā*—very mild; *vācā*—by words; *sāntvayitvā*—pleasing Bali Mahārāja very much; *mahā-matiḥ*—the most intelligent person; *abhyabhāṣata*—addressed; *tat*—that; *sarvam*—everything; *śikṣitam*—that was learned; *puruṣa-uttamāt*—from Lord Viṣṇu.
## Translation
**After pleasing Bali Mahārāja with mild words, Lord Indra, the King of the demigods, who was most intelligent, very politely submitted all the proposals he had learned from the Supreme Personality of Godhead, Lord Viṣṇu.**