# SB 8.6.18
> श्रीभगवानुवाच
> हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम
> शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥१८॥
## Text
> śrī-bhagavān uvāca
> hanta brahmann aho śambho
> he devā mama bhāṣitam
> śṛṇutāvahitāḥ sarve
> śreyo vaḥ syād yathā surāḥ
## Synonyms
*śrī-bhagavān uvāca*—the Supreme Personality of Godhead said; *hanta*—addressing them; *brahman aho*—O Lord Brahmā; *śambho*—O Lord Śiva; *he*—O; *devāḥ*—demigods; *mama*—My; *bhāṣitam*—statement; *śṛṇuta*—hear; *avahitāḥ*—with great attention; *sarve*—all of you; *śreyaḥ*—good fortune; *vaḥ*—for all of you; *syāt*—shall be; *yathā*—as; *surāḥ*—for the demigods.
## Translation
**The Supreme Personality of Godhead said: O Lord Brahmā, Lord Śiva and other demigods, please hear Me with great attention, for what I say will bring good fortune for all of you.**