# SB 8.6.18 > श्रीभगवानुवाच > हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम > शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥१८॥ ## Text > śrī-bhagavān uvāca > hanta brahmann aho śambho > he devā mama bhāṣitam > śṛṇutāvahitāḥ sarve > śreyo vaḥ syād yathā surāḥ ## Synonyms *śrī-bhagavān uvāca*—the Supreme Personality of Godhead said; *hanta*—addressing them; *brahman aho*—O Lord Brahmā; *śambho*—O Lord Śiva; *he*—O; *devāḥ*—demigods; *mama*—My; *bhāṣitam*—statement; *śṛṇuta*—hear; *avahitāḥ*—with great attention; *sarve*—all of you; *śreyaḥ*—good fortune; *vaḥ*—for all of you; *syāt*—shall be; *yathā*—as; *surāḥ*—for the demigods. ## Translation **The Supreme Personality of Godhead said: O Lord Brahmā, Lord Śiva and other demigods, please hear Me with great attention, for what I say will bring good fortune for all of you.**