# SB 8.5.7
> षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः
> पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥७॥
## Text
> ṣaṣṭhaś ca cakṣuṣaḥ putraś
> cākṣuṣo nāma vai manuḥ
> pūru-pūruṣa-sudyumna-
> pramukhāś cākṣuṣātmajāḥ
## Synonyms
*ṣaṣṭhaḥ*—the sixth; *ca*—and; *cakṣuṣaḥ*—of Cakṣu; *putraḥ*—the son; *cākṣuṣaḥ*—Cākṣuṣa; *nāma*—named; *vai*—indeed; *manuḥ*—Manu; *pūru*—Pūru; *pūruṣa*—Pūruṣa; *sudyumna*—Sudyumna; *pramukhāḥ*—headed by; *cākṣuṣa-ātma-jāḥ*—the sons of Cākṣuṣa.
## Translation
**The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.**