# SB 8.5.4
> पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः
> तयोः स्वकलया जज्ञए वैकुण्ठो भगवान्स्वयम ॥४॥
## Text
> patnī vikuṇṭhā śubhrasya
> vaikuṇṭhaiḥ sura-sattamaiḥ
> tayoḥ sva-kalayā jajñe
> vaikuṇṭho bhagavān svayam
## Synonyms
*patnī*—the wife; *vikuṇṭhā*—named Vikuṇṭhā; *śubhrasya*—of Śubhra; *vaikuṇṭhaiḥ*—with the Vaikuṇṭhas; *sura-sat-tamaiḥ*—demigods; *tayoḥ*—by Vikuṇṭhā and Śubhra; *sva-kalayā*—with plenary expansions; *jajñe*—appeared; *vaikuṇṭhaḥ*—the Lord; *bhagavān*—the Supreme Personality of Godhead; *svayam*—personally.
## Translation
**From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.**