# SB 8.5.14 > श्रीसूत उवाच > सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः > अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥१४॥ ## Text > śrī-sūta uvāca > sampṛṣṭo bhagavān evaṁ > dvaipāyana-suto dvijāḥ > abhinandya harer vīryam > abhyācaṣṭuṁ pracakrame ## Synonyms *śrī-sūtaḥ uvāca*—Śrī Sūta Gosvāmī said; *sampṛṣṭaḥ*—being questioned; *bhagavān*—Śukadeva Gosvāmī; *evam*—thus; *dvaipāyana-sutaḥ*—the son of Vyāsadeva; *dvi-jāḥ*—O *brāhmaṇas* assembled here; *abhinandya*—congratulating Mahārāja Parīkṣit; *hareḥ vīryam*—the glories of the Supreme Personality of Godhead; *abhyācaṣṭum*—to describe; *pracakrame*—endeavored. ## Translation **Śrī Sūta Gosvāmī said: O learned brāhmaṇas assembled here at Naimiṣāraṇya, when Śukadeva Gosvāmī, the son of Dvaipāyana, was thus questioned by the King, he congratulated the King and then endeavored to describe further the glories of the Supreme Personality of Godhead.**