# SB 8.24.43
> तमूचुर्मुनयः प्रीता राजन्ध्यायस्व केशवम
> स वै नः सङ्कटादस्मादविता शं विधास्यति ॥४३॥
## Text
> tam ūcur munayaḥ prītā
> rājan dhyāyasva keśavam
> sa vai naḥ saṅkaṭād asmād
> avitā śaṁ vidhāsyati
## Synonyms
*tam*—unto the King; *ūcuḥ*—said; *munayaḥ*—all the saintly *brāhmaṇas*; *prītāḥ*—being pleased; *rājan*—O King; *dhyāyasva*—meditate; *keśavam*—upon the Supreme Lord, Keśava; *saḥ*—His Lordship; *vai*—indeed; *naḥ*—us; *saṅkaṭāt*—from the great danger; *asmāt*—as now visible; *avitā*—will save; *śam*—auspiciousness; *vidhāsyati*—He will arrange.
## Translation
**The saintly brāhmaṇas, being pleased with the King, said to him: O King, please meditate upon the Supreme Personality of Godhead, Keśava. He will save us from this impending danger and arrange for our well-being.**