# SB 8.24.43 > तमूचुर्मुनयः प्रीता राजन्ध्यायस्व केशवम > स वै नः सङ्कटादस्मादविता शं विधास्यति ॥४३॥ ## Text > tam ūcur munayaḥ prītā > rājan dhyāyasva keśavam > sa vai naḥ saṅkaṭād asmād > avitā śaṁ vidhāsyati ## Synonyms *tam*—unto the King; *ūcuḥ*—said; *munayaḥ*—all the saintly *brāhmaṇas*; *prītāḥ*—being pleased; *rājan*—O King; *dhyāyasva*—meditate; *keśavam*—upon the Supreme Lord, Keśava; *saḥ*—His Lordship; *vai*—indeed; *naḥ*—us; *saṅkaṭāt*—from the great danger; *asmāt*—as now visible; *avitā*—will save; *śam*—auspiciousness; *vidhāsyati*—He will arrange. ## Translation **The saintly brāhmaṇas, being pleased with the King, said to him: O King, please meditate upon the Supreme Personality of Godhead, Keśava. He will save us from this impending danger and arrange for our well-being.**