# SB 8.24.4 > श्रीसूत उवाच > इत्युक्तो विष्णुरातेन भगवान्बादरायणिः > उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम ॥४॥ ## Text > śrī-sūta uvāca > ity ukto viṣṇu-rātena > bhagavān bādarāyaṇiḥ > uvāca caritaṁ viṣṇor > matsya-rūpeṇa yat kṛtam ## Synonyms *śrī-sūtaḥ uvāca*—Śrī Sūta Gosvāmī said; *iti uktaḥ*—thus being questioned; *viṣṇu-rātena*—by Mahārāja Parīkṣit, known as Viṣṇurāta; *bhagavān*—the most powerful; *bādarāyaṇiḥ*—the son of Vyāsadeva, Śukadeva Gosvāmī; *uvāca*—said; *caritam*—the pastimes; *viṣṇoḥ*—of Lord Viṣṇu; *matsya-rūpeṇa*—by Him in the form of a fish; *yat*—whatever; *kṛtam*—was done. ## Translation **Sūta Gosvāmī said: When Parīkṣit Mahārāja thus inquired from Śukadeva Gosvāmī, that most powerful saintly person began describing the pastimes of the Lord's incarnation as a fish.**