# SB 8.24.4
> श्रीसूत उवाच
> इत्युक्तो विष्णुरातेन भगवान्बादरायणिः
> उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम ॥४॥
## Text
> śrī-sūta uvāca
> ity ukto viṣṇu-rātena
> bhagavān bādarāyaṇiḥ
> uvāca caritaṁ viṣṇor
> matsya-rūpeṇa yat kṛtam
## Synonyms
*śrī-sūtaḥ uvāca*—Śrī Sūta Gosvāmī said; *iti uktaḥ*—thus being questioned; *viṣṇu-rātena*—by Mahārāja Parīkṣit, known as Viṣṇurāta; *bhagavān*—the most powerful; *bādarāyaṇiḥ*—the son of Vyāsadeva, Śukadeva Gosvāmī; *uvāca*—said; *caritam*—the pastimes; *viṣṇoḥ*—of Lord Viṣṇu; *matsya-rūpeṇa*—by Him in the form of a fish; *yat*—whatever; *kṛtam*—was done.
## Translation
**Sūta Gosvāmī said: When Parīkṣit Mahārāja thus inquired from Śukadeva Gosvāmī, that most powerful saintly person began describing the pastimes of the Lord's incarnation as a fish.**