# SB 8.22.18
> श्रीशुक उवाच
> तस्यानुशृण्वतो राजन्प्रह्रादस्य कृताञ्जलेः
> हिरण्यगर्भो भगवानुवाच मधुसूदनम ॥१८॥
## Text
> śrī-śuka uvāca
> tasyānuśṛṇvato rājan
> prahrādasya kṛtāñjaleḥ
> hiraṇyagarbho bhagavān
> uvāca madhusūdanam
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *tasya*—of Prahlāda Mahārāja; *anuśṛṇvataḥ*—so that he could hear; *rājan*—O King Parīkṣit; *prahrādasya*—of Prahlāda Mahārāja; *kṛta-añjaleḥ*—who was standing with folded hands; *hiraṇyagarbhaḥ*—Lord Brahmā; *bhagavān*—the most powerful; *uvāca*—said; *madhusūdanam*—unto Madhusūdana, the Personality of Godhead.
## Translation
**Śukadeva Gosvāmī continued: O King Parīkṣit, Lord Brahmā then began to speak to the Supreme Personality of Godhead, within the hearing of Prahlāda Mahārāja, who stood nearby with folded hands.**