# SB 8.22.18 > श्रीशुक उवाच > तस्यानुशृण्वतो राजन्प्रह्रादस्य कृताञ्जलेः > हिरण्यगर्भो भगवानुवाच मधुसूदनम ॥१८॥ ## Text > śrī-śuka uvāca > tasyānuśṛṇvato rājan > prahrādasya kṛtāñjaleḥ > hiraṇyagarbho bhagavān > uvāca madhusūdanam ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *tasya*—of Prahlāda Mahārāja; *anuśṛṇvataḥ*—so that he could hear; *rājan*—O King Parīkṣit; *prahrādasya*—of Prahlāda Mahārāja; *kṛta-añjaleḥ*—who was standing with folded hands; *hiraṇyagarbhaḥ*—Lord Brahmā; *bhagavān*—the most powerful; *uvāca*—said; *madhusūdanam*—unto Madhusūdana, the Personality of Godhead. ## Translation **Śukadeva Gosvāmī continued: O King Parīkṣit, Lord Brahmā then began to speak to the Supreme Personality of Godhead, within the hearing of Prahlāda Mahārāja, who stood nearby with folded hands.**