# SB 8.21.16-17
## Text
> nandaḥ sunando 'tha jayo
> vijayaḥ prabalo balaḥ
> kumudaḥ kumudākṣaś ca
> viṣvaksenaḥ patattrirāṭ
>
> jayantaḥ śrutadevaś ca
> puṣpadanto 'tha sātvataḥ
> sarve nāgāyuta-prāṇāś
> camūṁ te jaghnur āsurīm
## Synonyms
*nandaḥ* *sunandaḥ*—the associates of Lord Viṣṇu such as Nanda and Sunanda; *atha*—in this way; *jayaḥ* *vijayaḥ* *prabalaḥ* *balaḥ* *kumudaḥ* *kumudākṣaḥ* *ca* *viṣvaksenaḥ*—as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; *patattri*-*rāṭ*—Garuḍa, the king of the birds; *jayantaḥ* *śrutadevaḥ* *ca* *puṣpadantaḥ* *atha* *sātvataḥ*—Jayanta, Śrutadeva, Puṣpadanta and Sātvata; *sarve*—all of them; *nāga*-*ayuta*-*prāṇāḥ*—as powerful as ten thousand elephants; *camūm*—the soldiers of the demons; *te*—they; *jaghnuḥ*—killed; *āsurīm*—demoniac.
## Translation
**Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.**