# SB 8.21.16-17 > नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः > कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट ॥१६॥ > जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः > सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम ॥१७॥ ## Text > nandaḥ sunando 'tha jayo > vijayaḥ prabalo balaḥ > kumudaḥ kumudākṣaś ca > viṣvaksenaḥ patattrirāṭ > > jayantaḥ śrutadevaś ca > puṣpadanto 'tha sātvataḥ > sarve nāgāyuta-prāṇāś > camūṁ te jaghnur āsurīm ## Synonyms *nandaḥ sunandaḥ*—the associates of Lord Viṣṇu such as Nanda and Sunanda; *atha*—in this way; *jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ*—as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; *patattri-rāṭ*—Garuḍa, the king of the birds; *jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ*—Jayanta, Śrutadeva, Puṣpadanta and Sātvata; *sarve*—all of them; *nāga-ayuta-prāṇāḥ*—as powerful as ten thousand elephants; *camūm*—the soldiers of the demons; *te*—they; *jaghnuḥ*—killed; *āsurīm*—demoniac. ## Translation **Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.**