# SB 8.21.16-17
> नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः
> कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट ॥१६॥
> जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः
> सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम ॥१७॥
## Text
> nandaḥ sunando 'tha jayo
> vijayaḥ prabalo balaḥ
> kumudaḥ kumudākṣaś ca
> viṣvaksenaḥ patattrirāṭ
>
> jayantaḥ śrutadevaś ca
> puṣpadanto 'tha sātvataḥ
> sarve nāgāyuta-prāṇāś
> camūṁ te jaghnur āsurīm
## Synonyms
*nandaḥ sunandaḥ*—the associates of Lord Viṣṇu such as Nanda and Sunanda; *atha*—in this way; *jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ*—as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; *patattri-rāṭ*—Garuḍa, the king of the birds; *jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ*—Jayanta, Śrutadeva, Puṣpadanta and Sātvata; *sarve*—all of them; *nāga-ayuta-prāṇāḥ*—as powerful as ten thousand elephants; *camūm*—the soldiers of the demons; *te*—they; *jaghnuḥ*—killed; *āsurīm*—demoniac.
## Translation
**Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.**