# SB 8.13.5 > कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः > जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥५॥ ## Text > kaśyapo 'trir vasiṣṭhaś ca > viśvāmitro 'tha gautamaḥ > jamadagnir bharadvāja > iti saptarṣayaḥ smṛtāḥ ## Synonyms *kaśyapaḥ*—Kaśyapa; *atriḥ*—Atri; *vasiṣṭhaḥ*—Vasiṣṭha; *ca*—and; *viśvāmitraḥ*—Viśvāmitra; *atha*—as well as; *gautamaḥ*—Gautama; *jamadagniḥ*—Jamadagni; *bharadvājaḥ*—Bharadvāja; *iti*—thus; *sapta-ṛṣayaḥ*—the seven sages; *smṛtāḥ*—celebrated. ## Translation **Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.**