# SB 8.13.5
> कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः
> जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥५॥
## Text
> kaśyapo 'trir vasiṣṭhaś ca
> viśvāmitro 'tha gautamaḥ
> jamadagnir bharadvāja
> iti saptarṣayaḥ smṛtāḥ
## Synonyms
*kaśyapaḥ*—Kaśyapa; *atriḥ*—Atri; *vasiṣṭhaḥ*—Vasiṣṭha; *ca*—and; *viśvāmitraḥ*—Viśvāmitra; *atha*—as well as; *gautamaḥ*—Gautama; *jamadagniḥ*—Jamadagni; *bharadvājaḥ*—Bharadvāja; *iti*—thus; *sapta-ṛṣayaḥ*—the seven sages; *smṛtāḥ*—celebrated.
## Translation
**Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.**