# SB 8.13.4
> आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः
> अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥४॥
## Text
> ādityā vasavo rudrā
> viśvedevā marud-gaṇāḥ
> aśvināv ṛbhavo rājann
> indras teṣāṁ purandaraḥ
## Synonyms
*ādityāḥ*—the Ādityas; *vasavaḥ*—the Vasus; *rudrāḥ*—the Rudras; *viśvedevāḥ*—the Viśvedevas; *marut-gaṇāḥ*—and the Maruts; *aśvinau*—the two Aśvinī brothers; *ṛbhavaḥ*—the Ṛbhus; *rājan*—O King; *indraḥ*—the king of heaven; *teṣām*—of them; *purandaraḥ*—Purandara.
## Translation
**In this manvantara, O King, the Ādityas, the Vasus, the Rudras, the Viśvedevas, the Maruts, the two Aśvinī-kumāra brothers and the Ṛbhus are the demigods. Their head king [Indra] is Purandara.**